गुरुदेवता भजनमंजरी

पिंगलाभिधानहायने

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|

कीर्तनम् — 4

पिंगलाभिधानहायने गृहीतजन्मनः
सर्वमंगलासहायपादसेवने रतान् |
श्रीशिवाभिनवनृसिंह भारतीगुरूत्तमान्
भावयामि भक्तिपूर्णचेतसा निरंतरम् ||

श्रीनृसिंहगुरुपदाब्जबंभरायितांतरान्
श्रीसदाशिवेंद्रयोगितुल्यसिद्धिसंयुतान् |
श्रीशिवाभिनवनृसिंह भारतीयतीश्वरान्
भावयामि भुक्तिमुक्तिदायिनो नतालये ||

धर्मतत्त्वबोधकानधर्मनिग्रहे रतान्
शर्मदानतत्परानशेषभक्तकोटये |
श्रीशिवाभिनवनृसिंह भारतीगुरूत्तमान्
शीलयामिसंततं शिवेतरापनुत्तये ||

स्वीयपादपांसुपाविताखिलक्षमातलान्
स्वप्रकाशचिन्निविष्टमानसाननारतम् |
श्रीशिवाभिनवनृसिंह भारतीजगद्गुरून्
सादरं नमामि सर्वलोकरक्षणव्रतान् ||

वेदशास्त्रसंप्रदायपालने धृतव्रतान्
विद्वदालिगीयमानपांडितीविभूषितान् |
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
चिंतयामि शिष्यहृत्तमोविवस्वतोऽनिशम् ||

दंभदर्पवर्जितानशेषलोकवंदितान्
कुंभजन्मनस्समस्तवेदशास्त्रवारिधेः |
श्रीशिवाभिनवनृसिंह भारतीयतीश्वरान्
संस्मरामि संयमींद्रसेव्यपादपंकजान् ||

भूमिपालवंदितानपूर्ववाग्झरीयुतान्
कामितेष्टदायकान् प्रपन्नलोकपंक्तये |
श्रीशिवाभिनवनृसिंह भारतीगुरूत्तमान्
भावयामि भद्रपूगदायिदिव्यवीक्षणान् ||

शारदाशशांकमौलिविघ्नराजपूजकान्
शारदेंदुतुल्यकीर्तिशालिनश्शिवंकरान् |
श्रीशिवाभिनवनृसिंह भारतीजगद्गुरून्
शीलयामि शांतिदांतिमुख्यसंपदाप्तये ||

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|