गुरुदेवता भजनमंजरी

नालीकनीकाशपदादृताभ्यां

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|

कीर्तनम् — 3

नालीकनीकाशपदादृताभ्यां
नारीविमोहादिनिवारकाभ्याम् |
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

शमादिषट्कप्रदवैभवाभ्यां
समाधिदानव्रतदीक्षिताभ्याम् |
रमाधवांघ्रि स्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

नृपालिमौलिव्रजरत्नकांति-
सरिद्विराजज्झषकन्यकाभ्याम् |
नृपत्वदाभ्यां नतलोकपंक्ते-
र्नमो नमः श्रीगुरुपादुकाभ्याम् ||

अनंतसंसारसमुद्रतार-
नौकायिताभ्यां गुरुभक्तिदाभ्याम् |
वैराग्यसाम्राज्यदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

पापांधकारार्कपरंपराभ्यां
तापत्रयाहींद्रखगेश्वराभ्याम् |
जाड्याब्धिसंशोषणबाडबाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

कवित्ववाराशिनिशाकराभ्यां
दारिद्र्यदावांबुदमालिकाभ्याम् |
दूरीकृतानम्रविपत्ततिभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः |
मूकाश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

कामादिसर्पव्रजभंजकाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम् |
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

स्वार्चापराणामखिलेष्टदाभ्यां
स्वाहासहायाक्षधुरंधराभ्याम् |
स्वांताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ||

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|