गुरुदेवता भजनमंजरी

विदिताखिलशास्त्रसुधाजलधे

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |

कीर्तनम् — 4

विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे |
हृदये कलये विमलं चरणम्
भव शंकरदेशिक मे शरणम् ||

करुणावरुणालय पालय माम्
भवसागरदुःखविदूनहृदम् |
रचयाखिलदर्शनतत्त्वविदम्
भव शंकरदेशिक मे शरणम् ||

भवता जनता सुहिता भविता
निजबोध विचारण चारुमते |
कलयेश्वरजीवविवेकविदम्
भव शंकरदेशिक मे शरणम् ||

भव एव भवानिति मे नितराम्
समजायत चेतसि कौतुकिता |
मम वारय मोह महाजलधिम्
भव शंकरदेशिक मे शरणम् ||

सुकृतेऽधिकृते बहुधा भवतो
भविता पददर्शन लालसता |
अतिदीनमिमं परिपालय माम्
भव शंकरदेशिक मे शरणम् ||

जगतीमवितुं कलिताकृतयो
विचरंति महामहसश्फलतः |
अहिमांशुरिवात्र विभासि गुरो
भव शंकरदेशिक मे शरणम् ||

गुरुपुंगव पुंगव केतन ते
समतामयतां न हि कोपि सुधीः |
शरणागतवत्सल तत्त्वनिधे
भव शंकरदेशिक मे शरणम् ||

विदिता न मया विशदैककला
न च किंचन कांचनमस्ति गुरो |
धृतमेव विधेहि कृपां सहजाम्
भव शंकरदेशिक मे शरणम् ||

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |