गुरुदेवता भजनमंजरी

श्रीशंकराचार्यवर्यं

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |

श्लोकः

अवतीर्णश्च कालट्यां
केदारेंतर्हितश्च यः |
चतुष्पीठप्रतिष्ठाता
जयताच्छंकरो गुरुः ||

कीर्तनम् — 3

श्रीशंकराचार्यवर्यं
सर्वलोकैकवंद्यं भजे देशिकेंद्रम् |

धर्मप्रचारेऽतिदक्षं
योगिगोविंदपादाप्तसंन्यासदीक्षम् |
दुर्वादिगर्वापनोदं
पद्मपादादिशिष्यालिसंसेव्यपादम् ||

शंकाद्रिदंभोलिलीलं
किंकराशेषशिष्यालि संत्राणशीलम् |
बालार्कनीकाशचेलं
बोधिताशेषवेदांत गूढार्थजालम् ||

रुद्राक्षमालाविभूषं
चंद्रमौलीश्वराराधनावाप्ततोषम् |
विद्राविताशेषदोषं
भद्रपूगप्रदं भक्तलोकस्य नित्यम् ||

पापाटवीचित्रभानुं
ज्ञानदीपेन हार्दं तमो वारयंतम् |
द्वैपायनप्रीतिभाजं
सर्वतापापहामोघबोधप्रदं तम् ||

राजाधिराजाभिपूज्यं
रम्यशृंगाद्रिवासैकलोलं यतीड्यम् |
राकेंदुसंकाशवक्त्रं रत्नगर्भेभवक्त्रांघ्रिपूजानुरक्तम् ||

श्रीभारतीतीर्थगीतं
शंकरार्यस्तवं यः पठेद्भक्तियुक्तः |
सोऽवाप्नुयात्सर्वमिष्टं
शंकराचार्यवर्यप्रसादेन तूर्णम् ||

नामावलिः

शंकरदेशिक मां पाहि
शिवगुरुतनय मां पाहि
सज्जनपूजित मां पाहि
सद्गुणशोभित मां पाहि
कालट्युद्भव मां पाहि
कामविवर्जित मां पाहि
आर्यांबासुत मां पाहि
आर्तिविनाशन मां पाहि
सर्वज्ञगुरो मां पाहि
सर्वशिवंकर मां पाहि

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |