गुरुदेवता भजनमंजरी

गरुडगमन तव चरणकमलमिह

घोषः

गोपिका जीवन स्मरणं गोविंद गोविंद

श्लोकः

वसुदेवसुतं देवं
कंसचाणूर मर्दनम् |
देवकी परमानंदं
कृष्णं वंदे जगद्गुरुम् ||

कीर्तनम् — 1

गरुडगमन तव चरणकमलमिह
मनसि लसतु मम नित्यम् |
मम तापमपाकुरु देव
मम पापमपाकुरु देव ||प||

जलजनयन विधिनमुचिहरणमुख-
विबुधविनुतपदपद्म ||

भुजगशयन भव मदनजनक मम
जननमरणभयहारी ||

शंखचक्रधर दुष्टदैत्यहर
सर्वलोकशरण ||

अगणितगुणगण अशरणशरणद
विदलितसुररिपुजाल ||

भक्तवर्यमिह भूरिकरुणया
पाहि भारतीतीर्थम् ||

नामावलिः

राधे राधे राधे राधे,
राधे गोविंद,
वृंदावन चंद ।
अनाथ नाथ दीन बंधो,
राधे गोविंद ॥

पुराण पुरुष पुण्य श्लोक,
राधे गोविंद
नंद कुमार नवनीत चोर,
राधे गोविंद
यशोदबाल यदुकुल तिलक,
राधे गोविंद
कालिय नर्तन कंस निषूदन,
राधे गोविंद
गोपी मोहन गोवर्धन धर
राधे गोविंद
राधा वल्लभ रुक्मिणी कांत
राधे गोविंद
वेणु विलोल विजय गोपाल,
राधे गोविंद
भक्त वत्सल भागवत प्रिय,
राधे गोविंद
पंढरीनाथा पांडुरंगा
राधे गोविंद

घोषः

गोपिका जीवन स्मरणं गोविंद गोविंद