गुरुदेवता भजनमंजरी

नगुमोमु गलवानि ना मनोहरुनि

घोषः

जानकी कांत स्मरणं जय जय राम राम

श्लोकः

कल्याणानां निधानं कलिमलमथनं
पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परपद­प्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां
जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां
भूतये रामनाम ॥

कीर्तनम् — 2

रागः : मध्यमावति

तालः : आदि

नगुमोमु गलवानि ना मनोहरुनि
जगमेलु शूरुनि जानकि वरुनि

देवादि देवुनि दिव्यसुंदरुनि
श्रीवासुदेवुनि सीताराघवुनि

सुज्ञाननिधिनि सोम-सूर्यलोचनुनि
अज्ञानतममुनु अणचु भास्करुनि

निर्मलाकारुनि निखिलाघहरुनि
धर्मादि मोक्षंबु दयचेयु घनुनि

बोधतो पलुमारु पूजिंचि ने
ना राधिंतु श्री त्यागराज सन्नुतुनि

नामावलिः

राघवं करुणाकरं
भयनाशनं दुरितापहं
माधवं मधुसूदनं
पुरुषोत्तमं परमेश्वरं

पालकं भवतारकं जय
भावुकं रिपुमारकं
त्वां भजे जगदीश्वरं
नररूपिणं रघुनंदनं

चिद्घनं चिरजीविनं
वनमालिनं वरदाभयं
शांतिदं शिवदं पदं
शरधारिणं जयशालिनं

घोषः

जानकी कांत स्मरणं जय जय राम राम