gurudēvatā bhajanamaṃjarī

akhilānaṃdasaṃdāyimanōjñamukhapaṃkajam

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|

ślōkaḥ

vivēkinaṃ mahāprajñaṃ
dhairyaudāryakṣamānidhim |
sadābhinavapūrvaṃ taṃ
vidyātīrthaguruṃ bhajē ||

kīrtanam — 7

akhilānaṃdasaṃdāyi­manōjñamukhapaṃkajam |
jagadguruṃ jagatpūjyaṃ
vidyātīrthamahaṃ śrayē ||

bhidyatē hṛdayagraṃthi­rdṛṣṭē yasminniti śrutiḥ |
jagau parāvaraṃ śāṃtaṃ
taṃ vidyātīrthamāśrayē ||

naṭatyānanaraṃgē hi
yasya sākṣāt sarasvatī |
natārtiśamanē dakṣaṃ taṃ
vidyātīrthamāśrayē ||

vaṭamūlaṃ parityajya
śṛṃgādrau nivasan hi yaḥ |
tattvaṃ bōdhayatē bhaktān
dakṣiṇāsyaṃ tamāśrayē ||

viṣayāśāṃ parityajya
vairāgyaṃ paramaṃ śritāḥ |
munayō yatkṛpābhājaḥ
taṃ vidyātīrthamāśrayē ||

dyāvābhūmī hi janayan
dēva ēka iti śrutiḥ |
yaṃ varṇayati sarvēśaṃ
taṃ vidyātīrthamāśrayē ||

tīrē tuṃgātaṭinyā yaḥ
tattvaṃ śiṣyān prabōdhayan |
āstē dēśikarājaṃ taṃ
vidyātīrthaṃ samāśrayē ||

rthamapūrvaṃ śrutēryastu
yathāvadavabōdhayan |
śiṣyān dharmapathāsaktān
kurutē tamahaṃ śrayē ||

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|