gurudēvatā bhajanamaṃjarī

eṣṭu karuṇeyō bhaktarōḷ

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|

ślōkaḥ

śaṃkaradēśikavirachitapīṭhā­dhipamālikāmahāratnam |
praṇamāmi chaṃdraśēkharabhāratyabhidhāna­dēśikaṃ hṛdayē ||

kīrtanam — 6

rāgaḥ : sahānā

tālaḥ : tisara ēka

eṣṭu karuṇeyō bhaktarōḷ
eṣṭu prēmavō
niṣṭanirmalarūpa sadguru
chaṃdraśēkharabhāratīśarige ||

chittaśuddharāgi baḷige
nityasāri baruva janara
chittavaritu kṛpeya māḷpa
satyamūruti guruvarēṇyarige ||

śuddhabrahmajñānaveṃba advaitāmṛta tattvava
śraddheyiṃda bōdhemāḍi siddharāgi mereyuvarige ||

bhaktijñānadiṃda niruta yuktakarmagaḷanu gaidu
muktipathava tōri jīvanmuktarāgi tōruvarige ||

nāmāvaliḥ

śrīchaṃdraśēkharabhāratī
jagadgurō mama śaraṇaṃ
namrahṛttāpahāraka
viśvagurō mama śaraṇaṃ
natasaṃśayakṛṃtana
jagadgurō mama śaraṇaṃ
śrīchaṃdraśēkharabhāratī
viśvagurō mama śaraṇaṃ

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|