gurudēvatā bhajanamaṃjarī

jaya jagadīśvara

ghōṣaḥ

jagadaṃbā śāradā mātā kī jai

ślōkaḥ

yā kuṃdēṃdu-tuṣāra-hāradhavalā
yā śubhra-vastrānvitā
yā vīṇāvaradaṃḍa-maṃḍitakarā
yā śvētapadmāsanā |
yā brahmāchyuta-śaṃkaraprabhṛtibhi­rdēvaissadā pūjitā
sā māṃ pātu sarasvatī
bhagavatī niḥśēṣajāḍyāpahā |

kīrtanam — 5

rāgaḥ : bhāgēśvari

tālaḥ : ādi

jaya jagadīśvari mātā sarasvati
śaraṇāgata pratipālanahāri
chaṃdrabiṃba sama vadana virājē
śaśimukuṭa mālāgaladhāri
vīṇā vāma aṃga mē śōbhē
sāmagīta dhvani madhurapyāri
śvētavasana kamalāsana suṃdara
saṃga sakhī śubha haṃsasavāri
brahmānaṃda mē dāsa tumhārō
dē darśana para brahmadulāri

nāmāvaliḥ

chaturmukhabhāryē māṃ pāhi
vāṇi sarasvati vāgdēvi ||
amalē kamalāsanasahitē
adbhutacharitē pālayamām ||
jaya jaya dēvi dayālahari
janani sarasvati pālayamām ||

ghōṣaḥ

jagadaṃbā śāradā mātā kī jai