gurudēvatā bhajanamaṃjarī

bhaja rē lōkaguruṃ

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |

ślōkaḥ

śrī śaṃkarēti satataṃ parikīrtayaṃti
pādāṃbujaṃ paragurōrhṛdi chiṃtayaṃti |
yē vai ta ēva sukhinaḥ puruṣā hi lōkē
śrī śaṃkarārya mama dēhi padāvalaṃbam ||

kīrtanam — 1

rāgaḥ : ābhērī

tālaḥ : ādi

bhaja rē lōkaguruṃ manuja
bhaja rē lōkagurum ||

āryāṃbāmukhapaṃkajabhānuṃ
āryājānipadāṃbujabhṛṃgam ||

nityānityavivēchanachaturaṃ
satyādvayachichchiṃtananiratam ||

daṃḍakamaṃḍalumaṃḍitapāṇiṃ
paṃḍitapāmaravaṃditapādam ||

śaṃkaramāśritajanamaṃdāraṃ
kiṃkarabhāratītīrthasusēvyam ||

nāmāvaliḥ

jagadgurō śrīśaṃkara
muktipradāyaka śaṃkara
virāgi pūjita śaṃkara
vibhūtibhūṣita śaṃkara
bhāṣyakāra śrīśaṃkara
bhadrapradāyaka śaṃkara
sadgurumūrtē śaṃkara
saṃkaṭavāraka śaṃkara
śivāvatāra śaṃkara
śiṣyahitaṃkara śaṃkara

ghōṣaḥ

jagadguru śaṃkarāchārya guru mahārāja kī jai |