gurudēvatā bhajanamaṃjarī

jaya gaṃgādhara hara

jaya gaṃgādhara hara |
jaya girijādhīśa,
śiva jaya gaurīnātha |
tvaṃ māṃ pālaya nityaṃ,
tvaṃ māṃ pālaya śaṃbhō,
kṛpayā jagadīśa |
jaya hara hara hara mahādēva ||

kailāsē giriśikharē kalpadrumavipinē,
śiva kalpadrumavipinē,
guṃjati madhukara puṃjē (2),
kuṃjavanē gahanē |
kōkila kūjati khēlati haṃsāvalilalitā,
śiva haṃsāvalilalitā |
rachayati kalākalāpaṃ (2),
nṛtyati mudasahitā,
jaya hara hara hara mahādēva ||

tasmiṃllalitasudēśē śālāmaṇirachitā,
śiva śālāmaṇirachitā |
tanmadhyē haranikaṭē tanmadhyē śivanikaṭē,
gaurīmudasahitā |
krīḍāṃ rachayati bhūṣāṃ raṃjitanijamīśaṃ,
śiva raṃjitanijamīśaṃ|
iṃdrādika surasēvita,
brahmādika surasēvita
praṇamati tē śīrṣam,
jaya hara hara hara mahādēva ||

vibudhavadhūrbahu nṛtyati
hṛdayē mudasahitā,
śiva hṛdayē mudasahitā |
kinnaragāyana kurutē (2),
saptasvarasahitā |
dhinakata thai thai dhinakata
mṛdaṃga vādayatē,
śiva mṛdaṃga vādayatē |
kvaṇa kvaṇa lalitā vēṇuḥ (2),
madhuraṃ nādayatē,
jaya hara hara hara mahādēva ||

ruṇa ruṇa charaṇē rachayati
nūpuramujvalitaṃ,
śiva nūpuramujvalitaṃ |
chakrāvartē bhramayati (2),
kurutē tāṃ dhika tāṃ |
tāṃ tāṃ lupachupa tāṃ tāṃ
tālaṃ nādayatē,
śiva tālaṃ nādayatē |
aṃguṣṭhāṃgulinādaṃ (2),
lāsyakatāṃ kurutē,
jaya hara hara hara mahādēva ||

karpūradyutigauraṃ paṃchānanasahitaṃ,
śiva paṃchānanasahitam |
trinayanaśaśidharamauliṃ (2),
viṣadharaṃkaṃṭhayutam |
suṃdarajaṭākalāpaṃ
pāvakayutabhālaṃ
śiva pāvakayutabhālam |
ḍamarutriśūlapinākaṃ (2),
karadhṛtanṛkapālaṃ,
jaya hara hara hara mahādēva ||

śaṃkhaninādaṃ kṛtvā
jhallari nādayatē,
śiva jhallari nādayatē |
nīrājayatē brahmā,
nīrājayatē viṣṇurvēdaṛchāṃ paṭhatē |
iti mṛducharaṇasarōjaṃ
hṛtkamalē dhṛtvā,
śiva hṛtkamalē dhṛtvā |
avalōkayati mahēśaṃ,
avalōkayati surēśaṃ,
īśaṃ hyabhinatvā |
jaya hara hara hara mahādēva ||

ruṃḍai rachayati mālāṃ
pannagamupavītaṃ,
śiva pannagamupavītam |
vāmavibhāgē girijā,
vāmavibhāgē gaurī rūpaṃ hyatilalitam |
suṃdarasakalaśarīrē
kṛtabhasmābharaṇaṃ,
śivakṛtabhasmābharaṇaṃ |
iti vṛṣabhadhvajarupaṃ,
haraśivaśaṃkararupaṃ,
tāpatrayaharaṇaṃ,
jaya hara hara hara mahādēva ||

dhyānaṃ ārati samayē
hṛdayē iti kṛtvā,
śiva hṛdayē iti kṛtvā |
rāmaṃ trijaṭānāthaṃ (2),
īśaṃ hyabhinatvā |
saṃgītamēvaṃ pratidina­paṭhanaṃ yaḥ kurutē,
śiva paṭhanaṃ yaḥ kurutē |
śivasāyujyaṃ gachchhati
harasāyujyaṃ gachchhati,
bhaktyā yaḥ śruṇutē |
jaya hara hara hara mahādēva ||

śiva jaya gaṃgādhara hara,
śiva jaya girijādhīśa,
śiva jaya gaurīnātha |
tvaṃ māṃ pālaya nityaṃ,
tvaṃ māṃ pālaya śaṃbhō,
kṛpayā jagadīśa |
jaya hara hara hara mahādēva ||

karpūragauraṃ karuṇāvatāraṃ
saṃsārasāraṃ bhujagēṃdrahāram |
sadāvasaṃtaṃ hṛdayāraviṃdē
bhavaṃ bhavāni sahitaṃ namāmi ||