gurudēvatā bhajanamaṃjarī

jaya bhagavan jayaśaṃkara vidyākalpatarō

jaya bhagavan jayaśaṃkara
vidyākalpatarō |
nirmathitaśrutisāgara
jaya jaya bhuvanagurō ||
jaya dēva jaya dēva

dharmasthāpanahētō­rlīlātanudhārin |
lōkānugrahahētō­rbrahmaṇi saṃnyāsin |
kalyudbhavanānāvidha­pākhaṃḍadhvaṃsin |
advaitāmṛtavṛṣṭyā
jaḍajīvōddhārin ||

śrutiśirasastattvānā­mēkastvaṃ vēttā |
parapakṣāṇāṃ paviriva
viditastvaṃ bhēttā |
saṃśītēryuktibalā­dēkasastvaṃ chhēttā |
tvadbhāṣyāmṛtapuṣṭaḥ
kō nu janaḥ khēttā ||

śāradayāpi nutaṃ tvāṃ
stōtumalaṃ kō'ham |
marṣaya mē tvasamaṃjasa­makṣarasaṃdōham |
sparśamaṇē svarṇīkuru māṃ
malinaṃ lōham |
sthittvā mē hṛdyaniśaṃ
vāraya mama mōham ||

tvachcharitānudhyānā­dāchārē śuddhim |
tvadbhāṣyaśravaṇādapyanaghā­miha buddhim |
viṃdēma tvanmārgā­śrayaṇāt puṇyarddhim |
dēhi gurō karuṇāghana
niḥśrēyasasiddhim ||4||