gurudēvatā bhajanamaṃjarī

jagadgurō jaya jagadgurō śaṃkara

jagadgurō jaya jagadgurō
śaṃkara dēśika jagadgurō |
ninnaya chariteya pāḍuve nānu
pālisu nannanu jagadgurō ||

lōkadi avaidika matagaḷa khaṃḍisi
dharmava sthāpisabēkeṃba |
dēvadēvara prārthanegoppide
dakṣiṇāmūrtiye jagadgurō ||1||
parama nīnādarū mānavanaṃte
dharmada rakṣaṇe māḍalu |
tyajisi kailāsava maunava biṭṭu
dharegavatariside jagadgurō ||2||

kālaṭiyeṃba grāmavu ninnaya
pādada modalane sparśavanu |
paḍedu pavitrate hoṃditu beḷagitu
viśvapālaka jagadgurō ||3||
śivaguru āryāṃbe puṇya daṃpati
māḍida tapavanu mechchutali |
vaiśākhaśukla paṃchami dinadi
janmavanettide jagadgurō ||4||

ellā tiḷidavanādaru nīnu
matte tiḷiyuva nāṭakagaide |
modala varṣavē bhāṣegaḷellava
kalita mahima nī jagadgurō ||5||
paṃchamavaruṣadi upavītava
nī dhariside nālkū vēdagaḷa |
eṃṭane vayasali kaṃṭhadi dhariside
vēdarakṣaka jagadgurō ||6||

bhikṣeya bēḍuta dīnaḷu dainyadi
nīḍida nelliya kāyiyanu |
sēvisi svarṇada vṛṣṭiyagaide
kubēramitrane jagadgurō ||7||
jaḷakake teraḷi bisilali baḷali
iḷeyali uruḷida mātṛvina |
jaḷakake nadiyanu manegē tarisida
gaṃgādhara nī jagadgurō ||8||

pūrṇānadiyali mosaḷeyu pādava
piḍidiha nepadali tāyiyanu |
oppisi saṃnyāsake appaṇe paḍede
satyasvarūpane jagadgurō ||9||
iṃdrādigaḷigū appaṇe māḍuva
īśane nīnu mānuṣadi |
jananiya appaṇe paḍeyuva rūpadi
mārgava tōride jagadgurō ||10||

ellava tyajisi kramasaṃnyāsake gurugaḷa
huḍukuta dhairyadali |
narmade tīradi guheyali kaṃḍe
guru gōviṃdara jagadgurō ||11||
gurugaḷa pādada sēveya gaiyuta
kalitihe ella vidyeyanu |
ninage nīne sāṭiyu jagadī
vidyegaḷoḍeya jagadgurō ||12||

narmadenadiya rabhasava taḍede
baḷasiye ninnaya kamaṃḍalu |
saṃsṛtisāgara dāṭida ninage
hechchinadēnide jagadgurō ||13||
guruvāṇatiyoḷu kāśiya sēride
śiṣyara saṃgraha māḍutali |
viśvēśvarana appaṇe paḍedu bhāṣyava
rachiside jagadgurō ||14||

sauṃdaryalaharī modalāgirutiha
nānārūpada stōtragaḷa |
rachiside nīnu nammali dayeyanu
tōrisalōsuga jagadgurō ||15||
jēnē sihiyu kabbē sihiyu
ennuta yāvanu pēḷuvanō |
avane ninnaya stōtrada ruchiya
saviyade hōdava jagadgurō ||16||

bhāṣyada pāṭhava gaiyutaliralu
sanihake vyāsaru baṃdomme |
kēḷalu praśnegaḷanupamaduttara
nīḍida mahimane jagadgurō ||17||
tamma manōgata bhāṣyadi kaṃḍu
āchaṃdrārkavu bhāṣyavidu |
beḷagali eṃdu harasida vyāsara
prītiya pātrane jagadgurō ||18||

duṣṭa matagaḷa khaṃḍanegaida
kumārilabhaṭṭapādarige |
aṃtima kṣaṇadi daruśana nīḍi
pāvanagoḷisida jagadgurō ||19||
maṃḍanareṃba karmaṭharannu
vādadi gelidu mōdadali |
śiṣyaparigraha māḍi avarige
saṃnyāsa nīḍida jagadgurō ||20||

paramavirāgi nī kāpālikana
kōrikeyaṃte śiravanu nīḍalu |
oppideyādarū narasiṃhakāvala
śiṣyanōḷ paḍede jagadgurō ||21||
śṛṃgagiriyali kappege neraḷanu
nīḍutaliruva sarpavanu |
vīkṣisi alle modalane pīṭhava
sthāpanegaide jagadgurō ||22||

yaṃtrarājadali śāradā māteya
sānnidhyavanu nelegoḷisi |
ākeya archanegaide mahātmane
śāradāpūjaka jagadgurō ||23||
mūvattereḍu varṣada avadhiya
ninnaya jīvana kāladali |
anēka varṣa śṛṃgagiriyali
pāṭhavagaide jagadgurō ||24||

tōṭaka guruvige jñānavanellava
ommeyē nīḍi pāliside |
ninniṃdāgadu eṃbudu lōkadi
illavē illa jagadgurō ||25||
koṭṭa mātige tappade nīnu
tāyiya aṃtimakāladali |
baḷiyali iddu viṣṇulōkava
dorakisikoṭṭihe jagadgurō ||26||

śṛṃgēri badari purī dvārake
nālku āmnāya pīṭhagaḷa |
sthāpanegaide nālku dikkali
chaturmaṭhasthāpaka jagadgurō ||27||
surēśvara tōṭaka hastāmalaka
padmapāda yativarara |
nālku pīṭhake gurugaḷagaide
yatigaḷa oḍeya jagadgurō ||28||

kēraḷa rājanu ninnaya baḷiyali
tannaya nāṭaka nāśavanu |
pēḷalu matte avanige avugaḷa
nuḍidu tiḷiside jagadgurō ||29||
gauḍapādarā darśisi nīnu
ninnaya bhāṣyava tōrisuta |
paramagurugaḷa tuṣṭiya nōḍi
tōṣava paṭṭe jagadgurō ||30||

kāśmīrake teraḷi vādiśrēṣṭhara
ninnaya vādadi gellutali |
sarvajñapīṭhake śōbheya taṃde
nammaya taṃde jagadgurō ||31||
ninnaya dhāmava hoṃdalu
bayasi taluputa nī kēdāravanu |
aṃtardhānava hoṃdide śivanē
advaitasthāpaka jagadgurō ||32||

taṃdeyu nīnē tāyiyu nīnē
nīnē nannaya daivavu
ninnanu biṭṭu gati inyārō
nīne hēḷō jagadgurō |
ninnanu biṭṭu bērē guruvanu
kanasalu neneyenu ommeyū
nīnē nannaya hṛdayadi iralu
yāriṃdēnō jagadgurō ||

nannaya kaṇṇali janisida jalavū
edeyā talupuva munnavē
nannaya śōkava harisō harane
dīnara baṃdhuvē jagadgurō |
ninnaya mūrtiya nōḍuta
hāḍuta hṛdayadi prītiya māḍutali
kaṇṇali tōṣada bāṣpava surisuva
nannanu harasō jagadgurō ||