gurudēvatā bhajanamaṃjarī

vītākhilaviṣayēchchhaṃ

ghōṣaḥ

vīra dhīra śūra parākrama āṃjanēya svāmi kī jai

kīrtanam — 4

vītākhilaviṣayēchchhaṃ
jātānaṃdāśrupulakamatyachchham |
sītāpatidūtādyaṃ
vātātmajamadya bhāvayē hṛdyam ||

taruṇāruṇamukhakamalaṃ
karuṇārasapūrapūritāpāṃgam |
saṃjīvanamāśāsē maṃjula­mahimānamaṃjanābhāgyam ||

śaṃbaravairiśarātigamaṃbujadala­vipulalōchanōdāram |
kaṃbugalamaniladiṣṭaṃ
biṃbajvalitōṣṭhamēkamavalaṃbē ||

dūrīkṛtasītārtiḥ
prakaṭīkṛtarāmavaibhavasphūrtiḥ |
dāritadaśamukhakīrtiḥ
puratō mama bhātu
hanumatō mūrtiḥ ||

vānaranikarādhyakṣaṃ dānavakula­kumudaravikarasadṛkṣam |
dīnajanāvanadīkṣaṃ pavana­tapaḥpākapuṃjamadrākṣam ||

ētatpavanasutasya stōtraṃ
yaḥ paṭhati paṃcharatnākhyam |
chiramiha nikhilānbhōgānbhuktvā
śrīrāmabhaktibhāgbhavati ||

ghōṣaḥ

vīra dhīra śūra parākrama āṃjanēya svāmi kī jai