gurudēvatā bhajanamaṃjarī

vaṃdē saṃtaṃ śrī hanumaṃtam

ghōṣaḥ

vīra dhīra śūra parākrama āṃjanēya svāmi kī jai

ślōkaḥ

sadā rāma rāmēti
rāmāmṛtaṃ tē
sadārāmamānaṃda­niṣyaṃdakaṃdam |
pibaṃtaṃ namaṃtaṃ
sudaṃtaṃ hasaṃtaṃ
hanūmaṃtamaṃtarbhajē
taṃ nitāṃtam ||

kīrtanam — 1

rāgaḥ : madhuvaṃtī

tālaḥ : ādi

vaṃdē saṃtaṃ śrī hanumaṃtam
rāmadāsamamalaṃ balavaṃtam ||

prēmaruddhagaḷaṃ aśruvahaṃtam
pulakāṃkitavapuṣā vilasaṃtam .

rāma-kathāmṛta-madhu nipibaṃtam
paramaprēma bharēṇa naṭaṃtam .

kadāchidānaṃdēna hasaṃtam
kvachitkadāchidapi prarudaṃtam .

sarvaṃ rāmamayaṃ paśyaṃtam
rāma rāma iti sadā japaṃtam .

sadbhaktipathaṃ samupadiśaṃtam
viṭhṭhalapaṃthaṃ prati sukhayaṃtam .

nāmāvaliḥ

āṃjanēya hanumaṃta
śrīrāmachaṃdrana sadbhakta

ghōṣaḥ

vīra dhīra śūra parākrama āṃjanēya svāmi kī jai