gurudēvatā bhajanamaṃjarī

ninnaṃte nānāgalāre

ghōṣaḥ

vīra dhīra śūra parākrama āṃjanēya svāmi kī jai

ślōkaḥ

āṃjanēyamatipāṭalānanaṃ
kāṃchanādri kamanīyavigraham |
pārijātatarumūlavāsinaṃ
bhāvayāmi pavamānanaṃdanam ||

yatra yatra raghunātha kīrtanaṃ
tatra tatra kṛtamastakāṃjalim |
bāṣpavāriparipūrṇalōchanaṃ
mārutiṃ namata rākṣasāṃtakam ||

kīrtanam — 2

rāgaḥ : siṃdhubhairavi

tālaḥ : ādi

ninnaṃte nānāgalāre
ēnu māḍali hanuma |
ninnaṃtāgade nannavanāgane
ninna prabhu śrīrāma |
ninna prabhu śrīrāma ||

eṭukada haṇṇane nā taralāre
mēlakke egari hanuma |
sūryana hiḍiva sāhasakkiḷidare
ākṣaṇa nā nirnāma ||

hādiya haḷḷave dāṭalasādhya
hīgiruvāga hanuma |
sāgara dāṭuva haṃbala sādhyave
ayyō rāma rāma ||

jagaḷava kaṃḍare ōḍuve dūra
edeyali ḍava ḍava hanuma |
rakkasara nā kanasalikaṃḍarū
badukige pūrṇa virāma ||

aṭṭava hattalu śaktiyu illa
iṃtha dēhavu hanuma |
beṭṭavanettuveneṃdare ennanu
naṃbuvanē śrīrāma ||

kanasalu manasalu ninna usiralu
tuṃbide rāmana nāma |
chaṃchalavāda nannīmanadali
nilluvarārō hanuma ||

bhaktiyu illa śaktiyu
illa huṭṭide ētakō kāṇe |
nī kṛpemāḍade hōdare
hanuma ninna rāmana āṇe ||

nāmāvaliḥ

vīra māruti gaṃbhīra māruti
dhīra māruti ati dhīra māruti
gīta māruti saṃgīta māruti
dūta māruti rāmadūta māruti
bhakta māruti paramabhakta māruti
dāsa māruti rāma dāsa māruti

ghōṣaḥ

vīra dhīra śūra parākrama āṃjanēya svāmi kī jai