gurudēvatā bhajanamaṃjarī

hariyuṃ haranuṃ oṃḍrē

ghōṣaḥ

hariharātmaka chaitanya kī jai

ślōkaḥ

śivāya viṣṇurūpāya
śivarūpāya viṣṇavē |
śivasya hṛdayaṃ viṣṇur
viṣṇōścha hṛdayaṃ śivaḥ ||

yathā śivamayō viṣṇu­rēvaṃ viṣṇumayaḥ śivaḥ |
yathā'ṃtaraṃ na paśyāmi
tathā mē svastirāyuṣi |
yathā'ṃtaraṃ na bhēdāḥ syuḥ
śivarāghavayōstathā ||

kīrtanam — 2

rāgaḥ : aṭhāṇā

tālaḥ : ādi

hariyuṃ haranuṃ oṃḍrē
eṃḍru ariyādaruṃ uḷarō
saripārttu solvāre
sādhujanaṃgaḷ sanmatiyilē

parivuḍan padināngu
lōkaṃgaḷai pālittaruḷvāna hari
paśu pāśa vimōchanan
haran paragatiyai aruḷvānē

pannagaśayanan hari
pannagabhūṣaṇan haran
bhāgyalakṣmī piriyāda hari
pādi umaibāgan haran
pāṃḍavanukku sārathi hari
pāśupataṃ koḍuttāna haran
vēṃḍināl aruḷavāriruvaruṃ
varadadāsan sōltaṭṭādu

nāmāvaliḥ

mana ēka bāra haribōla
hari hari hari bōle
bhavasiṃdhupār kara lō
brahmānaṃda rūpa hari
patita pāvana hari

mana ēka bāra harabōla
hara hara hara bōle
bhavasiṃdhupār kara lō
brahmānaṃda rūpa hara
patita pāvana hara

ghōṣaḥ

hariharātmaka chaitanya kī jai