gurudēvatā bhajanamaṃjarī

māramaṇamumāramaṇaṃ

ghōṣaḥ

hariharātmaka chaitanya kī jai

kīrtanam — 3

māramaṇamumāramaṇaṃ
phaṇadharatalpaṃ phaṇādharākalpam ;
muramathanaṃ puramathanaṃ vaṃdē
bāṇārimasamabāṇārim .

gōnayanamilānayanaṃ
raviśaśinētraṃ ravīṃduvahnyakṣam ;
smaratanayaṃ guhatanayaṃ vaṃdē
vaikuṃṭhamuḍupatichūḍam .

kṛṣṇatanumumārdhatanuṃ
śvaśuragṛhasthaṃ sumēruśṛṃgastham ;
daśavapuṣaṃ vasuvapuṣaṃ vaṃdē
bhūjānimachalabhūjānim .

kudhradharamudagnidharaṃ
jaladhisutākāṃtamagajākāṃtam ;
garuḍasthaṃ vṛṣabhasthaṃ vaṃdē
paṃchāstramakhiladigvastram .

brahmasutamṛgādinutaṃ
gajagirivāsaṃ gajēṃdracharmāṃgam ;
suraśaraṇaṃ bhavaharaṇaṃ vaṃdē
bhūdāramakhilabhūdāram .

pārthasakhamupāstamakhaṃ
jaladharakāṃtiṃ jalaṃdharārātim ;
vidhivinutaṃ vidhuvinutaṃ vaṃdē
nīlēśamakhilabhūtēśam .

pītapaṭamaruṇajaṭaṃ
parimaladēhaṃ pavitrabhasmāṃgam ;
jalajakaraṃ ḍamarukaraṃ vaṃdē
yōgasthamakhilayōgīḍyam .

chakrakaramabhayakaraṃ maṇimaya­bhūṣaṃ phaṇāmaṇībhūṣam ;
dhṛtadhanuṣaṃ giridhanuṣaṃ vaṃdē
gōviṃdamanaghagōvāham .

vastāṃ piśaṃgaṃ vasanaṃ diśō vā
garutmatā yātu kakudmatā vā ;
nidrātu vā nṛtyatu vā'dhiraṃgaṃ
bhēdō na mē syātparamasya dhāmnaḥ .

mōmāramaṇastavanaṃ paṭhaṃti
bhaktyā harīśayōḥ kṛpayā |
bhuktvēha sakala bhōgānaṃtē
gachchhaṃtyanuttamaṃ dhāma ||

ghōṣaḥ

hariharātmaka chaitanya kī jai