गुरुदेवता भजनमंजरी

प्रार्थना श्लोकगळु

शुक्लांबरधरं विष्णुं
शशिवर्णं चतुर्भुजम् |
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशांतये ||

माला-सुधा-कुंभ-विबोधमुद्रा-
विद्याविराजत्करवारिजाताम् |
अपारकारुण्य सुधांबुराशिं
श्रीशारदांबां प्रणतोऽस्मि नित्यम् ||

सदाशिव समारंभां
शंकराचार्य मध्यमाम् |
अस्मदाचार्य पर्यंतां
वंदे गुरुपरंपराम् ||

गुरुर्ब्रह्मा गुरुर्विष्णुः
गुरुर्देवो महेश्वरः |
गुरुस्साक्षात्‌ परंब्रह्म
तस्मै श्रीगुरवे नमः ||

श्रुतिस्मृतिपुराणानामालयं
करुणालयम् |
नमामि भगवत्पादशंकरं
लोकशंकरम् ||

अवतीर्णश्च कालट्यां
केदारेंतर्हितश्च यः |
चतुष्पीठप्रतिष्ठाता
जयताच्छंकरो गुरुः ||

शिवं शिवकरं शांतं
शिवात्मानं शिवोत्तमम् |
शिवमार्ग प्रणेतारं
प्रणतोस्मि सदाशिवम् ||

शिवाय विष्णुरूपाय
शिवरूपाय विष्णवे |
शिवस्य हृदयं विष्णुर्
विष्णोश्च हृदयं शिवः ||

सर्वमंगलमागल्ये
शिवे सर्वार्थसाधिके |
शरण्ये त्र्यंबके गौरि
नारायणि नमोऽस्तु ते ||

प्रह्लाद नारद पराशर पुंडरीक
व्यासांबरीष शुक शौनक भीष्मदाल्भ्यान् |
रुक्मांगदार्जुन वसिष्ठ विभीषणादीन्
धन्यानिमान् परमभागवतान् स्मरामि ||

हरेर्नामैव नामैव
नामैव मम जीवनम् |
कलौ नास्त्येव नास्त्येव
नास्त्येव गतिरन्यथा ||

कालक्षेपो न कर्तव्यः
क्षीणमायुः क्षणे क्षणे
यमस्य करुणानास्ति
कर्तव्यं हरिकीर्तनम् ||

नाहं वसामि वैकुंठे
योगिनां हृदये न च |
मद्भक्ता यत्र गायंति
तत्र तिष्ठामि नारद ||

वात्सल्यादभयप्रदानसमया­दार्तार्तिनिर्वापणात्
औदार्यादघशोषणादगणित­श्रेयःपदप्रापणात् |
सेव्यः श्रीपतिरेक एव जगतां
संत्यत्र षट्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट्
पांचाल्यहल्या ध्रुवः ||

वैदेही सहितं सुरद्रुमतले
हैमे महामंडपे
मध्ये पुष्पकमासने मणिमये
वीरासने सुस्थितम् |
अग्रे वाचयति प्रभंजनसुते
तत्त्वं मुनिभ्यः परं
व्याख्यांतं भरतादिभिः परिवृतं
रामं भजे श्यामलम् ||

यत्र यत्र रघुनाथ कीर्तनं
तत्र तत्र कृतमस्तकांजलिम् |
बाष्पवारि परिपूर्ण लोचनं
मारुतिं नमत राक्षसांतकम् ||