गुरुदेवता भजनमंजरी

जय भगवन् जयशंकर विद्याकल्पतरो

जय भगवन् जयशंकर
विद्याकल्पतरो |
निर्मथितश्रुतिसागर
जय जय भुवनगुरो ||
जय देव जय देव

धर्मस्थापनहेतो­र्लीलातनुधारिन् |
लोकानुग्रहहेतो­र्ब्रह्मणि संन्यासिन् |
कल्युद्भवनानाविध­पाखंडध्वंसिन् |
अद्वैतामृतवृष्ट्या
जडजीवोद्धारिन् ||

श्रुतिशिरसस्तत्त्वाना­मेकस्त्वं वेत्ता |
परपक्षाणां पविरिव
विदितस्त्वं भेत्ता |
संशीतेर्युक्तिबला­देकसस्त्वं छेत्ता |
त्वद्भाष्यामृतपुष्टः
को नु जनः खेत्ता ||

शारदयापि नुतं त्वां
स्तोतुमलं कोऽहम् |
मर्षय मे त्वसमंजस­मक्षरसंदोहम् |
स्पर्शमणे स्वर्णीकुरु मां
मलिनं लोहम् |
स्थित्त्वा मे हृद्यनिशं
वारय मम मोहम् ||

त्वच्चरितानुध्याना­दाचारे शुद्धिम् |
त्वद्भाष्यश्रवणादप्यनघा­मिह बुद्धिम् |
विंदेम त्वन्मार्गा­श्रयणात् पुण्यर्द्धिम् |
देहि गुरो करुणाघन
निःश्रेयससिद्धिम् ||४||