गुरुदेवता भजनमंजरी

शंभोमहादेव शंकर

घोषः

हर नमः पार्वती पतये हर हर महादेव |

श्लोकः

मनस्ते पादाब्जे निवसतु
वचः स्तोत्र-फणितौ
करौ चाभ्यर्चायां श्रुतिरपि
कथाकर्णन-विधौ ।
तव ध्याने बुद्धिर्नयन-युगलं
मूर्ति-विभवे
पर-ग्रंथान् कैर्वा परम­शिव जाने परमतः ॥

कीर्तनम् — 1

रागः : पंतुवराळि

तालः : रूपकं

शंभोमहादेव
शंकर गिरिजारमण ||

शंभो महादेव
शरणागतजनरक्षक |
अंभोरुहलोचन पदांबुज भक्तिं देहि ||

परमदयाकर मृगधर
हर गंगाधर धरणी
धरभूषण त्यागराजवर
हृदयनिवास
सुरबृंद किरीटमणिवर
नीराजितपाद गो-
पुरवास सुंदरेश गिरीश
परात्पर भवहर ॥

नामावलिः

शंकर चंद्रशेखर
गंगाधर सुमनोहर
पाहि मां अभयंकर
मृत्युंजय सर्वेश्वर
नीलकंठ भालनेत्र
भस्मभूषित सुंदर
पाहि मां करुणाकर
परमेश्वर विश्वेश्वर

घोषः

हर नमः पार्वती पतये हर हर महादेव |