गुरुदेवता भजनमंजरी

भज गोविंदं भज गोविंदं

कीर्तनम् — 9

भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते |
संप्राप्ते सन्निहिते काले
न हि न हि रक्षति डुकृञ्करणे ||

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् |
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ||

नारीस्तनभरनाभीदेशं
दृष्ट्वा मा गा मोहावेशम् |
एतन्मांसवसादिविकारं
मनसि विचिंतय वारंवारम् ||

नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् |
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ||

यावद्वित्तोऽपार्जनसक्त-
स्तावन्निजपरिवारो रक्तः |
पश्चाज्जीवति जर्जरदेहे
वार्त्तां कोऽपि न पृच्छति गेहे ||

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे |
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ||

बालस्तावत्क्रीडासक्त-
स्तरुणस्तावत्तरुणीसक्तः |
वृद्धस्तावच्चिंतासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ||

का ते कांता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः |
कस्य त्वं कः कुत आयात-
स्तत्त्वं चिंतय यदिदं भ्रातः ||

सत्संगत्वे निःसंगत्वं
निःसंगत्वे निर्मोहत्वम् |
निर्मोहत्वे निश्चलितत्त्वं
निश्चलितत्त्वे जीवन्मुक्तिः ||

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः |
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ||

मा कुरु धनजनयौवनगर्वं
हरति निमेषात्कालः सर्वम् |
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ||

दिनयामिन्यौ सायं प्रातः
शिशिरवसंतौ पुनरायातः |
कालः क्रीडति गच्छत्यायु-
स्तदपि न मुंचत्याशावायुः ||

का ते कांताधनगतचिंता
वातुल किं तव नास्ति नियंता |
त्रिजगति सज्जनसंगतिरेका
भवति भवार्णवतरणे नौका ||

जटिलो मुंडी लुंचितकेशः
काषायांबरबहुकृतवेषः |
पश्यन्नपि च न पश्यति मूढो
ह्युदरनिमित्तं बहुकृतवेषः ||

अंगं गलितं पलितं मुंडं
दशनविहीनं जातं तुंडम् |
वृद्धो याति गृहीत्वा दंडं
तदपि न मुंचत्याशापिंडम् ||

अग्रे वह्निः पृष्ठे भानू
रात्रौ चुबुकसमर्पितजानुः |
करतलभिक्षस्तरुतलवास
स्तदपि न मुंचत्याशापाशः ||

कुरुते गंगासागरगमनं
व्रतपरिपालनमथवा दानम् |
ज्ञानविहीनः सर्वमतेन
मुक्तिं न भजति जन्मशतेन ||

सुरमंदिरतरुमूलनिवासः
शय्या भूतलमजिनं वासः |
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न करोति विरागः ||

योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः |
यस्य ब्रह्मणि रमते चित्तं
नंदति नंदति नंदत्येव ||

भगवद्गीता किंचिदधीता
गंगाजललवकणिका पीता |
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ||

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् |
इह संसारे बहुदुस्तारे
कृपयापारे पाहि मुरारे ||

रथ्याकर्पटविरचितकंथः
पुण्यापुण्यविवर्जितपंथः |
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ||

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः |
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारं ||

त्वयि मयि चान्यत्रैको विष्णु-
र्व्यर्थं कुप्यसि मय्यसहिष्णुः |
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदज्ञानम् ||

शत्रौ मित्रे पुत्रे बंधौ
मा कुरु यत्नं विग्रहसंधौ |
भव समचित्तः सर्वत्र त्वं
वांछस्यचिराद्यदि विष्णुत्वम् ||

कामं क्रोधं लोभं मोहं
त्यक्त्वात्मानं भावय कोऽहम् |
आत्मज्ञानविहीना मूढा-
स्ते पच्यंते नरकनिगूढाः ||

गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् |
नेयं सज्जनसंगे चित्तं
देयं दीनजनाय च वित्तम् ||

सुखतः क्रियते रामाभोगः
पश्चाद्धंत शरीरे रोगः |
यद्यपि लोके मरणं शरणं
तदपि न मुंचति पापाचरणम् ||

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् |
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ||

प्राणायामं प्रत्याहारं
नित्यानित्यविवेकविचारम् |
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ||

गुरुचरणांबुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः |
सेंद्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ||