gurudēvatā bhajanamaṃjarī

līlālabdhasthāpitaluptākhilalōkāṃ

ghōṣaḥ

bhavānī mātā kī jaya

kīrtanam — 6

līlālabdhasthāpitaluptākhilalōkāṃ
lōkātītairyōgibhiraṃtaśchiramṛgyām ;
bālādityaśrēṇisamānadyutipuṃjāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

pratyāhāradhyānasamādhisthitibhājāṃ
nityaṃ chittē nirvṛtikāṣṭhāṃ kalayaṃtīm ;
satyajñānānaṃdamayīṃ tāṃ tanurūpāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

chaṃdrāpīḍānaṃditamaṃdasmitavaktrāṃ
chaṃdrāpīḍālaṃkṛtanīlālakabhārām ;
iṃdrōpēṃdrādyarchitapādāṃbujayugmāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

ādikṣāṃtāmakṣaramūrtyā vilasaṃtīṃ
bhūtē bhūtē bhūtakadaṃbaprasavitrīm ;
śabdabrahmānaṃdamayīṃ tāṃ taṭidābhāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

mūlādhārādutthitavīthyā vidhiraṃdhraṃ
sauraṃ chāṃdraṃ vyāpya vihārajvalitāṃgīm ;
yēyaṃ sūkṣmātsūkṣmatanustāṃ sukharūpāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

nityaḥ śuddhō niṣkala ēkō jagadīśaḥ
sākṣī yasyāḥ sargavidhau saṃharaṇē cha ;
viśvatrāṇakrīḍanalōlāṃ śivapatnīṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

yasyāḥ kukṣau līnamakhaṃḍaṃ jagadaṃḍaṃ
bhūyō bhūyaḥ prādurabhūdutthitamēva ;
patyā sārdhaṃ tāṃ rajatādrau viharaṃtīṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

yasyāmōtaṃ prōtamaśēṣaṃ maṇimālā-
sūtrē yadvatkvapi charaṃ chāpyacharaṃ cha ;
tāmadhyātmajñānapadavyā gamanīyāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

nānākāraiḥ śaktikadaṃbairbhuvanāni
vyāpya svairaṃ krīḍati yēyaṃ svayamēkā ;
kalyāṇīṃ tāṃ kalpalatāmānatibhājāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

āśāpāśaklēśavināśaṃ vidadhānāṃ
pādāṃbhōjadhyānaparāṇāṃ puruṣāṇām ;
īśāmīśārdhāṃgaharāṃ tāmabhirāmāṃ
gaurīmaṃbāmaṃburuhākṣīmahamīḍē .

prātaḥkālē bhāvaviśuddhaḥ praṇidhānād
bhaktyā nityaṃ jalpati gauridaśakaṃ yaḥ ;
vāchāṃ siddhiṃ saṃpadamagryāṃ śivabhaktiṃ
tasyāvaśyaṃ parvataputrī vidadhāti .

ghōṣaḥ

bhavānī mātā kī jaya