gurudēvatā bhajanamaṃjarī

ēru mayilēri viḷaiyāḍu

ghōṣaḥ

vallīdēvasēnā samēta subramaṇya svāmī kī jai

ślōkaḥ

dṛśisskaṃdamūrtiḥ śrutau skaṃdakīrtiḥ
mukhē mē pavitraṃ sadā tachcharitram |
karē tasya kṛtyaṃ vapustasya bhṛtyaṃ
guhē saṃtu līnā mamāśēṣabhāvāḥ ||

kīrtanam — 3

rāgaḥ : haṃsānaṃdi

tālaḥ : jaṃpa

ēru mayilēri viḷaiyāḍu
mukhaṃ oṃḍrē
īśaruḍan jñānamōḷi
pēśumukhaṃ oṃḍrē

kūrumaḍiyārgaḷ vinai
tīr kkumukhaṃ oṃḍrē
kunḍruruva vēl vāṃgi
niṃḍramukhaṃ oṃḍrē

mārupaḍu śūrarai
vadhaittamukhaṃ oṃḍrē
vaḷḷiyai maṇaṃ puṇara
vaṃdamukhaṃ oṃḍrē

ārumukhamānaporuḷ
nīyaruḷal vēṃḍuṃ
ādiyaruṇāchalamamaṃrda
perumāḷē

nāmāvaliḥ

vallī nāyaka vēlāyudhadhara
śaṃkaratanaya vēlmuruga

ghōṣaḥ

vallīdēvasēnā samēta subramaṇya svāmī kī jai