gurudēvatā bhajanamaṃjarī

bhāratītīrtha sadguruni

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|

ślōkaḥ

pipatiṣati yadīyē
pādapadmē śirō mē
vivadiṣati yadīyāṃ
kīrtigāthāṃ mukhaṃ mē ;
jigamiṣati yadīyaṃ
sadma pādadvayaṃ mē
tamiha guruvarēṇyaṃ
bhāratītīrthamīḍē .

kīrtanam — 11

rāgaḥ : malayamārutaṃ

tālaḥ : khaṃḍa chāpa

bhāratītīrtha sadguruni pūjiṃpavē
sārahīnamulaina māṭalu tyajiṃpavē ||

sāramē lēni saṃsāramaṃduna jñāna-
sāramai digi vachchē gurudēvuḍila manasā ||

ghōramau narakādiduḥkhamula paḍaka
apāramau mahimagala gurupadamu viḍaka
vichāramula mānpi svavichāramunu delpu
śrīgaurīśāptuni ghanamau charitruni ||

nāmāvaliḥ

bhuvanagurō jaya sadgurunātha
bhāratī tīrtha jagadgurunātha
karuṇāmūrti jagadgurunātha
dīnadayāḷō pālaya mām

ghōṣaḥ

dakṣiṇāmnāya śṛṃgēri śāradāpīṭha jagadguru mahārāja kī jai|śṛṃgēri jagadguru vidyāraṇya guru mahārāja kī jai|jagadguru nṛsiṃhabhāratī guru mahārāja kī jai|jagadguru śrīsachchidānaṃda śivābhinavanṛsiṃha bhāratī guru mahārāja kī jai|jagadguru śrīchaṃdraśēkharabhāratī guru mahārāja kī jai|jagadguru śrī abhinava vidyā tīrtha guru mahārāja kī jai|jagadguru śrī bhāratītīrtha guru mahārāja kī jai|jagadguru śrī vidhuśēkhara bhāratī guru mahārāja kī jai|