gurudēvatā bhajanamaṃjarī

prārthanā ślōkagaḷu

śuklāṃbaradharaṃ viṣṇuṃ
śaśivarṇaṃ chaturbhujam |
prasannavadanaṃ dhyāyēt
sarvavighnōpaśāṃtayē ||

mālā-sudhā-kuṃbha-vibōdhamudrā-
vidyāvirājatkaravārijātām |
apārakāruṇya sudhāṃburāśiṃ
śrīśāradāṃbāṃ praṇatō'smi nityam ||

sadāśiva samāraṃbhāṃ
śaṃkarāchārya madhyamām |
asmadāchārya paryaṃtāṃ
vaṃdē guruparaṃparām ||

gururbrahmā gururviṣṇuḥ
gururdēvō mahēśvaraḥ |
gurussākṣāt paraṃbrahma
tasmai śrīguravē namaḥ ||

śrutismṛtipurāṇānāmālayaṃ
karuṇālayam |
namāmi bhagavatpādaśaṃkaraṃ
lōkaśaṃkaram ||

avatīrṇaścha kālaṭyāṃ
kēdārēṃtarhitaścha yaḥ |
chatuṣpīṭhapratiṣṭhātā
jayatāchchhaṃkarō guruḥ ||

śivaṃ śivakaraṃ śāṃtaṃ
śivātmānaṃ śivōttamam |
śivamārga praṇētāraṃ
praṇatōsmi sadāśivam ||

śivāya viṣṇurūpāya
śivarūpāya viṣṇavē |
śivasya hṛdayaṃ viṣṇur
viṣṇōścha hṛdayaṃ śivaḥ ||

sarvamaṃgalamāgalyē
śivē sarvārthasādhikē |
śaraṇyē tryaṃbakē gauri
nārāyaṇi namō'stu tē ||

prahlāda nārada parāśara puṃḍarīka
vyāsāṃbarīṣa śuka śaunaka bhīṣmadālbhyān |
rukmāṃgadārjuna vasiṣṭha vibhīṣaṇādīn
dhanyānimān paramabhāgavatān smarāmi ||

harērnāmaiva nāmaiva
nāmaiva mama jīvanam |
kalau nāstyēva nāstyēva
nāstyēva gatiranyathā ||

kālakṣēpō na kartavyaḥ
kṣīṇamāyuḥ kṣaṇē kṣaṇē
yamasya karuṇānāsti
kartavyaṃ harikīrtanam ||

nāhaṃ vasāmi vaikuṃṭhē
yōgināṃ hṛdayē na cha |
madbhaktā yatra gāyaṃti
tatra tiṣṭhāmi nārada ||

vātsalyādabhayapradānasamayā­dārtārtinirvāpaṇāt
audāryādaghaśōṣaṇādagaṇita­śrēyaḥpadaprāpaṇāt |
sēvyaḥ śrīpatirēka ēva jagatāṃ
saṃtyatra ṣaṭsākṣiṇaḥ
prahlādaścha vibhīṣaṇaścha karirāṭ
pāṃchālyahalyā dhruvaḥ ||

vaidēhī sahitaṃ suradrumatalē
haimē mahāmaṃḍapē
madhyē puṣpakamāsanē maṇimayē
vīrāsanē susthitam |
agrē vāchayati prabhaṃjanasutē
tattvaṃ munibhyaḥ paraṃ
vyākhyāṃtaṃ bharatādibhiḥ parivṛtaṃ
rāmaṃ bhajē śyāmalam ||

yatra yatra raghunātha kīrtanaṃ
tatra tatra kṛtamastakāṃjalim |
bāṣpavāri paripūrṇa lōchanaṃ
mārutiṃ namata rākṣasāṃtakam ||