gurudēvatā bhajanamaṃjarī

śrī guruvaṃdanam

śaṃkārūpēṇa machchittaṃ
paṃkīkṛtamabhūdyayā |
kiṃkarī yasya sā māyā śaṃkarāchāryamāśrayē ||1||

prahlādavaradō dēvō
yō nṛsiṃhaḥ parō hariḥ |
nṛsiṃhōpāsakaṃ nityaṃ
taṃ nṛsiṃhaguruṃ bhajē ||2||

śrīsachchidānaṃda śivābhinavya­nṛsiṃhabhāratyabhidhān yatīṃdrān |
vidyānidhīn maṃtranidhīn
sadātmaniṣṭhān bhajē mānavaśaṃbhurūpān ||3||

sadātmadhyānanirataṃ
viṣayēbhyaḥ parāṅmukham |
naumi śāstrēṣu niṣṇātaṃ
chaṃdraśēkharabhāratīm ||4||

vivēkinaṃ mahāprajñaṃ
dhairyaudāryakṣamānidhim |
sadābhinavapūrvaṃ taṃ
vidyātīrthaguruṃ bhajē ||5||

ajñānāṃ jāhnavītīrthaṃ
vidyātīrthaṃ vivēkinām |
sarvēṣāṃ sukhadaṃ tīrthaṃ
bhāratītīrthamāśrayē ||6||

vidyāvinayasaṃpannaṃ
vītarāgaṃ vivēkinam |
vaṃdē vēdāṃtatattvajñaṃ
vidhuśēkharabhāratīm ||7||