gurudēvatā bhajanamaṃjarī

śivamānasapūjā

ratnaiḥ kalpitamāsanaṃ himajalaiḥ
snānaṃ cha divyāṃbaraṃ
nānāratnavibhūṣitaṃ mṛgamadā­mōdāṃkitaṃ chaṃdanam |
jātīchaṃpakabilvapatrarachitaṃ
puṣpaṃ cha dhūpaṃ tathā
dīpaṃ dēva dayānidhē paśupatē
hṛtkalpitaṃ gṛhyatām ||

sauvarṇē navaratnakhaṃḍarachitē
pātrē ghṛtaṃ pāyasaṃ
bhakṣyaṃ paṃchavidhaṃ payōdadhiyutaṃ
raṃbhāphalaṃ pānakam |
śākānāmayutaṃ jalaṃ ruchikaraṃ
karpūrakhaṃḍōjjvalaṃ
tāṃbūlaṃ manasā mayā virachitaṃ
bhaktyā prabhō svīkuru ||

chhatraṃ chāmarayōryugaṃ vyajanakaṃ
chādarśakaṃ nirmalaṃ
vīṇābhērimṛdaṃgakāhalakalā
gītaṃ cha nṛtyaṃ tathā |
sāṣṭāṃgaṃ praṇatiḥ stutirbahuvidhā
hyētatsamastaṃ mayā
saṃkalpēna samarpitaṃ tava vibhō
pūjāṃ gṛhāṇa prabhō ||

ātmā tvaṃ girijā matiḥ sahacharāḥ
prāṇāḥ śarīraṃ gṛhaṃ
pūjā tē viṣayōpabhōgarachanā
nidrā samādhisthitiḥ |
saṃchāraḥ padayōḥ pradakṣiṇavidhiḥ
stōtrāṇi sarvā girō
yadyatkarma karōmi tattadakhilaṃ
śaṃbhō tavārādhanam ||

karacharaṇakṛtaṃ vā­kkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā
mānasaṃ vāparādham |
viditamaviditaṃ vā
sarvamētatkṣamasva
jaya jaya karuṇābdhē
śrīmahādēvaśaṃbhō ||