gurudēvatā bhajanamaṃjarī

brahmaśakti śrī śāradeyē

ghōṣaḥ

jagadaṃbā śāradā mātā kī jai

ślōkaḥ

namastē śāradē dēvi kāśmīrapuravāsini |
tvāmahaṃ prārthayē nityaṃ vidyādānaṃ cha dēhi mē ||

kīrtanam — 3

rāgaḥ : yamankalyāṇ

tālaḥ : ādi

brahmaśakti śrī śāradeyē brahmajñānava koḍutāyē |
vīṇāpāṇi sarasvatiyē vāṇichatuṣṭaya rūpiṇiyē ||

vidyādēvi sarasvatiyē vidyārthige nīnē gatiyē |
sadbuddhiya nīyute javadī sadvidyeya koḍu kaḍumudadi ||

bhārati nijabhāratiya koḍe bhārata bhaktara kāpāḍe |
vāṇiyē prārthisuvenu bāre vāṇi adhiṣṭhānava tōre ||

pūreyanubhavavaṃ vaikhariyaṃ aruhuve nā ninnayakṛpeyim |
karuṇadi kāye sarasvatiyē parama śivānaṃdava nīye ||

nāmāvaliḥ

jagajjanani jagadaṃbē vāṇi sarasvati māṃ pāhi

ghōṣaḥ

jagadaṃbā śāradā mātā kī jai