gurudēvatā bhajanamaṃjarī

nānē nānalladinnēnoṃdu (tattvapada)

kīrtanam — 6

nānē nānalladinnēnoṃdu tōradu |
nāneṃba nijavanu dhyānisi nōḍē |
mānamēyagaḷeṃbi |
kāṇuvī tripuṭiya |
bhāna tōrada sachchidānaṃda nidhiyoḷu ||

niravadhikanu nānē |
niratiśayanu nānē |
virachisi māyeya |
beretava nānē |
pari parirūpava |
dharisidavanu nānē |
paramanenisi jagava |
poreyuvavanu nānē ||

malina sattvavu nānē |
kaletadaroḷu nānē |
malina jīvanu eṃdu |
tiḷidava nānē |
tiḷiyade tattvava |
kaḷavaḷisuva nānē |
baḷasi janmagaḷanū |
baḷalidavanu nānē ||

dēharūpanu nānē |
dēhiyādava nānē |
sōhameṃdariyada |
mōhiyu nānē |
sāhasavanu taḷe |
dūhisi tattvava |
sōhameṃdaritu |
nirmōhiyādava nānē ||

nanasinoḷagu nānē |
kanasinoḷagū nānē |
taninidreyoḷu nānē |
koneyoḷu nānē |
manedhanōdyāna |
vāhanavastrabhūvāri |
kanakādi rūpiniṃ |
janisidavanu nānē ||

aruhu rūpanu nānē |
maraveyādava nānē |
aruhu maravegaḷoḷiruva
rūpanu nānē|
guru śaṃkarāryanōḷu
beradēkamayanāgi |
paripūrṇa bhāvadiṃdiruva
rūpanu nānē ||