gurudēvatā bhajanamaṃjarī

rūpa pāhatāṃ

ghōṣaḥ

puṃḍalīka varada hari viṭhṭhala | paṃḍharinātha mahārāja kī jai

ślōkaḥ

vibhuṃ vēṇunādaṃ charaṃtaṃ duraṃtaṃ
svayaṃ līlayā gōpavēṣaṃ dadhānam |
gavāṃ vṛṃdakānaṃdadaṃ chāruhāsaṃ
parabrahmaliṃgaṃ bhajē pāṃḍuraṃgam ||

kīrtanam — 5

rūpa pāhatāṃ lōchanīṃ |
sukha jālēṃ vō sājaṇī ||

tō hā viṭhṭhala baravā |
tō hā mādhava baravā ||

bahutāṃ sukṛtāṃchī jōḍī |
mhaṇuni viṭhṭhalīṃ āvaḍī ||

sarvasukhāchēṃ āgara |
bāpa rakhumādēvīvarū ||

nāmāvaliḥ

viṭhṭhala viṭhṭhala pāṃḍuraṃga
jai jai viṭhṭhala pāṃḍuraṃga

ghōṣaḥ

puṃḍalīka varada hari viṭhṭhala | paṃḍharinātha mahārāja kī jai