gurudēvatā bhajanamaṃjarī

mājhē māhēra

ghōṣaḥ

puṃḍalīka varada hari viṭhṭhala | paṃḍharinātha mahārāja kī jai

ślōkaḥ

pramāṇaṃ bhavābdhēridaṃ māmakānāṃ
nitaṃbaḥ karābhyāṃ dhṛtō yēna tasmāt |
vidhāturvasatyai dhṛtō nābhikōśaḥ
parabrahmaliṃgaṃ bhajē pāṃḍuraṃgam ||

kīrtanam — 2

mājhē māhēra paṃḍharī |
āhē bhīvarēchyā tīrī ||

bāpa āṇi āī |
mājhī viṭhṭhala rakhumāī ||

puṃḍalīka rāhē baṃdhū |
tyāchī khyātī kāya sāṃgū ||

mājhī bahīṇa chaṃdrabhāgā |
karitasē pāpa bhaṃgā ||

ēkā janārdanī śaraṇa |
karī māhērachī āṭhavaṇa ||

nāmāvaliḥ

paṃḍharinātha hē pāṃḍuraṃga
jaya pāṃḍuraṃga śrīpāṃḍuraṃga

ghōṣaḥ

puṃḍalīka varada hari viṭhṭhala | paṃḍharinātha mahārāja kī jai