gurudēvatā bhajanamaṃjarī

rādhikā kṛṣṇā rādhikā

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda

ślōkaḥ

gōgōpamuktidaṃ tvāṃ
gōbhāraharaṃ kṛpāpayōrāśim |
gōpījanārchitapadaṃ
gōprāptyai naumi dēvakīsūnum ||

kīrtanam — 9

rāgaḥ : bhāgyaśrī

tālaḥ : ādi

rādhikā kṛṣṇā rādhikā |
rādhikā virahē tava kēśava

sarasamasṛṇamapi malayajapaṃkam |
paśyati viṣamiva vapuṣi saśaṃkam ||

nayanaviṣayamapi kisalayatalpam |
kalayati vihitahutāśavikalpam ||

haririti haririti japati sakāmam |
virahavihitamaraṇēva nikāmam ||

śrījayadēvabhaṇitamiti gītam |
sukhayatu kēśavapadamupanītam ||

nāmāvaliḥ

rādhikā jīvana kṛṣṇa janārdana
rādhē gōviṃda rādhē gōpāla
dēvakīnaṃdana vasudēvakīnaṃdana
naṃdanaṃdana hē gōpikāraṃjana
murali mōhana hē madhusūdana

ghōṣaḥ

gōpikā jīvana smaraṇaṃ gōviṃda gōviṃda