shuklambaradharam vishnum
shashivarnam chaturbhujam |
prasannavadanam dhyayet
sarvavighnopashantaye ||
mala-sudha-kumbha-vibodhamudra-
vidyavirajatkaravarijatam |
aparakarunya sudhamburashim
shrisharadambam pranato'smi nityam ||
sadashiva samarambham
shankaracharya madhyamam |
asmadacharya paryantam
vande guruparamparam ||
gururbrahma gururvishnu
gururdevo maheshvara |
gurussakshat parambrahma
tasmai shrigurave nama ||
shrutismritipurananamalayam
karunalayam |
namami bhagavatpadashankaram
lokashankaram ||
avatirnashcha kalatyam
kedarentarhitashcha ya |
chatushpitapratishtata
jayatachchankaro guru ||
shivam shivakaram shantam
shivatmanam shivottamam |
shivamarga pranetaram
pranatosmi sadashivam ||
shivaya vishnurupaya
shivarupaya vishnave |
shivasya hridayam vishnur
vishnoshcha hridayam shiva ||
sarvamangalamagalye
shive sarvarthasadhike |
sharanye tryambake gauri
narayani namo'stu te ||
prahlada narada parashara pundarika
vyasambarisha shuka shaunaka bhishmadalbhyan |
rukmangadarjuna vasishta vibhishanadin
dhanyaniman paramabhagavatan smarami ||
harernamaiva namaiva
namaiva mama jivanam |
kalau nastyeva nastyeva
nastyeva gatiranyatha ||
kalakshepo na kartavya
kshinamayu kshane kshane
yamasya karunanasti
kartavyam harikirtanam ||
naham vasami vaikunte
yoginam hridaye na cha |
madbhakta yatra gayanti
tatra tishtami narada ||
vatsalyadabhayapradanasamayadartartinirvapanat
audaryadaghashoshanadaganitashreyapadaprapanat |
sevya shripatireka eva jagatam
santyatra shatsakshina
prahladashcha vibhishanashcha karirat
panchalyahalya dhruva ||
vaidehi sahitam suradrumatale
haime mahamandape
madhye pushpakamasane manimaye
virasane susthitam |
agre vachayati prabhanjanasute
tattvam munibhya param
vyakhyantam bharatadibhi parivritam
ramam bhaje shyamalam ||
yatra yatra raghunatha kirtanam
tatra tatra kritamastakanjalim |
bashpavari paripurna lochanam
marutim namata rakshasantakam ||