gurudevata bhajanamanjari

muda karena pustakam

ghosha

jagadguru shankaracharya guru maharaja ki jai |

kirtanam — 8

muda karena pustakam
dadhanamisharupinam
tatha'parena mudrikam
namattamovinashinim |
kusumbhavasasavritam
vibhutibhasiphalakam
nataghanashane ratam namami shankaram gurum ||

parasharatmajapriyam
pavitritakshamatalam
puranasaravedinam
sanandanadisevitam |
prasannavaktrapankajam
prapannalokarakshakam
prakashitadvitiyatattva­mashrayami deshikam ||

sudhamshushekhararchakam
sudhindrasevyapadukam
sutadimohanashakam
sushantidantidayakam |
samastavedaparagam
sahasrasuryabhasuram
samahitakhilendriyam
sada bhajami shankaram ||

yamindrachakravartinam
yamadiyogavedinam
yatharthatattvabodhakam
yamantakatmajarchakam |
yameva muktikankshaya
samashrayanti sajjana-
namamyaham sada gurum
tameva shankarabhidham ||

svabalya eva nirbharam
ya atmano dayalutam
daridravipramandire
suvarnavrishtimanayan |
pradarshya vismayambudhau
nyamajjayat samanjanan
sa eva shankarassada
jagadgururgatirmama ||

yadiyapunyajanmana
prasiddhimapa kalati
yadiyashishyatam vrajan
sa totako'pi paprathe |
ya eva sarvadehinam
vimuktimargadarshako-
narakritim sadashivam
tamashrayami sadgurum ||

sanatanasya vartmana
sadaiva palanaya ya
chaturdishasu sanmatan
chakara lokavishrutan |
vibhandakatmajashramadi­susthaleshu pavanan
tameva lokashankaram
namami shankaram gurum ||

yadiyahastavarijata­supratishtita sati
prasiddhashringabhudhare
sada prashantibhasure |
svabhaktapalanavrata
virajate hi sharada
sa shankara kripanidhi
karotu mamanenasam ||

imam stavam jagadguro­rgunanuvarnanatmakam
samadarena ya pate­dananyabhaktisamyuta |
samapnuyat samihitam
manoratham naro'chirat
dayanidhessa shankarasya
sadguro prasadata ||

ghosha

jagadguru shankaracharya guru maharaja ki jai |