gurudevata bhajanamanjari

bhaja govindam bhaja govindam

kirtanam — 9

bhaja govindam bhaja govindam
govindam bhaja mudamate |
samprapte sannihite kale
na hi na hi rakshati dukrinkarane ||

muda jahihi dhanagamatrishnam
kuru sadbuddhim manasi vitrishnam |
yallabhase nijakarmopattam
vittam tena vinodaya chittam ||

naristanabharanabhidesham
drishtva ma ga mohavesham |
etanmamsavasadivikaram
manasi vichintaya varamvaram ||

nalinidalagatajalamatitaralam
tadvajjivitamatishayachapalam |
viddhi vyadhyabhimanagrastam
lokam shokahatam cha samastam ||

yavadvitto'parjanasakta-
stavannijaparivaro rakta |
pashchajjivati jarjaradehe
varttam ko'pi na prichchati gehe ||

yavatpavano nivasati dehe
tavatprichchati kushalam gehe |
gatavati vayau dehapaye
bharya bibhyati tasminkaye ||

balastavatkridasakta-
starunastavattarunisakta |
vriddhastavachchintasakta
parame brahmani ko'pi na sakta ||

ka te kanta kaste putra
samsaro'yamativa vichitra |
kasya tvam ka kuta ayata-
stattvam chintaya yadidam bhrata ||

satsangatve nisangatvam
nisangatve nirmohatvam |
nirmohatve nishchalitattvam
nishchalitattve jivanmukti ||

vayasi gate ka kamavikara
shushke nire ka kasara |
kshine vitte ka parivaro
jnate tattve ka samsara ||

ma kuru dhanajanayauvanagarvam
harati nimeshatkala sarvam |
mayamayamidamakhilam hitva
brahmapadam tvam pravisha viditva ||

dinayaminyau sayam prata
shishiravasantau punarayata |
kala kridati gachchatyayu-
stadapi na munchatyashavayu ||

ka te kantadhanagatachinta
vatula kim tava nasti niyanta |
trijagati sajjanasangatireka
bhavati bhavarnavatarane nauka ||

jatilo mundi lunchitakesha
kashayambarabahukritavesha |
pashyannapi cha na pashyati mudo
hyudaranimittam bahukritavesha ||

angam galitam palitam mundam
dashanavihinam jatam tundam |
vriddho yati grihitva dandam
tadapi na munchatyashapindam ||

agre vahni prishte bhanu
ratrau chubukasamarpitajanu |
karatalabhikshastarutalavasa
stadapi na munchatyashapasha ||

kurute gangasagaragamanam
vrataparipalanamathava danam |
jnanavihina sarvamatena
muktim na bhajati janmashatena ||

suramandiratarumulanivasa
shayya bhutalamajinam vasa |
sarvaparigrahabhogatyaga
kasya sukham na karoti viraga ||

yogarato va bhogarato va
sangarato va sangavihina |
yasya brahmani ramate chittam
nandati nandati nandatyeva ||

bhagavadgita kinchidadhita
gangajalalavakanika pita |
sakridapi yena murarisamarcha
kriyate tasya yamena na charcha ||

punarapi jananam punarapi maranam
punarapi jananijatare shayanam |
iha samsare bahudustare
kripayapare pahi murare ||

rathyakarpatavirachitakantha
punyapunyavivarjitapantha |
yogi yoganiyojitachitto
ramate balonmattavadeva ||

kastvam ko'ham kuta ayata
ka me janani ko me tata |
iti paribhavaya sarvamasaram
vishvam tyaktva svapnavicharam ||

tvayi mayi chanyatraiko vishnu-
rvyartham kupyasi mayyasahishnu |
sarvasminnapi pashyatmanam
sarvatrotsrija bhedajnanam ||

shatrau mitre putre bandhau
ma kuru yatnam vigrahasandhau |
bhava samachitta sarvatra tvam
vanchasyachiradyadi vishnutvam ||

kamam krodham lobham moham
tyaktvatmanam bhavaya ko'ham |
atmajnanavihina muda-
ste pachyante narakaniguda ||

geyam gitanamasahasram
dhyeyam shripatirupamajasram |
neyam sajjanasange chittam
deyam dinajanaya cha vittam ||

sukhata kriyate ramabhoga
pashchaddhanta sharire roga |
yadyapi loke maranam sharanam
tadapi na munchati papacharanam ||

arthamanartham bhavaya nityam
nasti tata sukhalesha satyam |
putradapi dhanabhajam bhiti
sarvatraisha vihita riti ||

pranayamam pratyaharam
nityanityavivekavicharam |
japyasametasamadhividhanam
kurvavadhanam mahadavadhanam ||

gurucharanambujanirbharabhakta
samsaradachiradbhava mukta |
sendriyamanasaniyamadevam
drakshyasi nijahridayastham devam ||