गुरुदेवता भजनमंजरी

अखिलानंदसंदायिमनोज्ञमुखपंकजम्

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|

श्लोकः

विवेकिनं महाप्रज्ञं
धैर्यौदार्यक्षमानिधिम् |
सदाभिनवपूर्वं तं
विद्यातीर्थगुरुं भजे ||

कीर्तनम् — 7

अखिलानंदसंदायि­मनोज्ञमुखपंकजम् |
जगद्गुरुं जगत्पूज्यं
विद्यातीर्थमहं श्रये ||

भिद्यते हृदयग्रंथि­र्दृष्टे यस्मिन्निति श्रुतिः |
जगौ परावरं शांतं
तं विद्यातीर्थमाश्रये ||

नटत्याननरंगे हि
यस्य साक्षात् सरस्वती |
नतार्तिशमने दक्षं तं
विद्यातीर्थमाश्रये ||

वटमूलं परित्यज्य
शृंगाद्रौ निवसन् हि यः |
तत्त्वं बोधयते भक्तान्
दक्षिणास्यं तमाश्रये ||

विषयाशां परित्यज्य
वैराग्यं परमं श्रिताः |
मुनयो यत्कृपाभाजः
तं विद्यातीर्थमाश्रये ||

द्यावाभूमी हि जनयन्
देव एक इति श्रुतिः |
यं वर्णयति सर्वेशं
तं विद्यातीर्थमाश्रये ||

तीरे तुंगातटिन्या यः
तत्त्वं शिष्यान् प्रबोधयन् |
आस्ते देशिकराजं तं
विद्यातीर्थं समाश्रये ||

र्थमपूर्वं श्रुतेर्यस्तु
यथावदवबोधयन् |
शिष्यान् धर्मपथासक्तान्
कुरुते तमहं श्रये ||

घोषः

दक्षिणाम्नाय शृंगेरि शारदापीठ जगद्गुरु महाराज की जै|शृंगेरि जगद्गुरु विद्यारण्य गुरु महाराज की जै|जगद्गुरु नृसिंहभारती गुरु महाराज की जै|जगद्गुरु श्रीसच्चिदानंद शिवाभिनवनृसिंह भारती गुरु महाराज की जै|जगद्गुरु श्रीचंद्रशेखरभारती गुरु महाराज की जै|जगद्गुरु श्री अभिनव विद्या तीर्थ गुरु महाराज की जै|जगद्गुरु श्री भारतीतीर्थ गुरु महाराज की जै|जगद्गुरु श्री विधुशेखर भारती गुरु महाराज की जै|