गुरुदेवता भजनमंजरी

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं

घोषः

विघ्नेश्वर भगवान की जै | विद्या गणपती की जै |

कीर्तनम् — 6

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासलोकरक्षकम् |
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ||

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरंतरम् ||

समस्तलोकशंकरं निरस्तदैत्यकुंजरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् |
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ||

अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं
पुरारिपूर्वनंदनं सुरारिगर्वचर्वणम् |
प्रपंचनाशभीषणं धनंजयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम् ||

नितांतकांतदंतकांतिमंतकांतकात्मजं
अचिंत्यरूपमंतहीनमंतरायकृंतनम् |
हृदंतरे निरंतरं वसंतमेव योगिनां
तमेकदंतमेकमेव चिंतयामि संततम् ||

महागणेशपंचरत्नमादरेण योन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् |
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समीहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ||

घोषः

विघ्नेश्वर भगवान की जै | विद्या गणपती की जै |