गुरुदेवता भजनमंजरी

श्री गुरुवंदनम्

शंकारूपेण मच्चित्तं
पंकीकृतमभूद्यया |
किंकरी यस्य सा माया शंकराचार्यमाश्रये ||1||

प्रह्लादवरदो देवो
यो नृसिंहः परो हरिः |
नृसिंहोपासकं नित्यं
तं नृसिंहगुरुं भजे ||2||

श्रीसच्चिदानंद शिवाभिनव्य­नृसिंहभारत्यभिधान् यतींद्रान् |
विद्यानिधीन् मंत्रनिधीन्
सदात्मनिष्ठान् भजे मानवशंभुरूपान् ||3||

सदात्मध्याननिरतं
विषयेभ्यः पराङ्मुखम् |
नौमि शास्त्रेषु निष्णातं
चंद्रशेखरभारतीम् ||4||

विवेकिनं महाप्रज्ञं
धैर्यौदार्यक्षमानिधिम् |
सदाभिनवपूर्वं तं
विद्यातीर्थगुरुं भजे ||5||

अज्ञानां जाह्नवीतीर्थं
विद्यातीर्थं विवेकिनाम् |
सर्वेषां सुखदं तीर्थं
भारतीतीर्थमाश्रये ||6||

विद्याविनयसंपन्नं
वीतरागं विवेकिनम् |
वंदे वेदांततत्त्वज्ञं
विधुशेखरभारतीम् ||7||