गुरुदेवता भजनमंजरी

भज रे लोकगुरुं

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |

श्लोकः

श्री शंकरेति सततं परिकीर्तयंति
पादांबुजं परगुरोर्हृदि चिंतयंति |
ये वै त एव सुखिनः पुरुषा हि लोके
श्री शंकरार्य मम देहि पदावलंबम् ||

कीर्तनम् — 1

रागः : आभेरी

तालः : आदि

भज रे लोकगुरुं मनुज
भज रे लोकगुरुम् ||

आर्यांबामुखपंकजभानुं
आर्याजानिपदांबुजभृंगम् ||

नित्यानित्यविवेचनचतुरं
सत्याद्वयचिच्चिंतननिरतम् ||

दंडकमंडलुमंडितपाणिं
पंडितपामरवंदितपादम् ||

शंकरमाश्रितजनमंदारं
किंकरभारतीतीर्थसुसेव्यम् ||

नामावलिः

जगद्गुरो श्रीशंकर
मुक्तिप्रदायक शंकर
विरागि पूजित शंकर
विभूतिभूषित शंकर
भाष्यकार श्रीशंकर
भद्रप्रदायक शंकर
सद्गुरुमूर्ते शंकर
संकटवारक शंकर
शिवावतार शंकर
शिष्यहितंकर शंकर

घोषः

जगद्गुरु शंकराचार्य गुरु महाराज की जै |