गुरुदेवता भजनमंजरी

मंगळ श्लोकगळु

यश्शिवो नामरूपाभ्यां
या देवी सर्वमंगला |
तयोस्संस्मरणात् पुंसां
सर्वतो जय मंगलम् ||

विद्यामुद्राक्षमालाऽमृतकलशकरा
कोटिसूर्यप्रकाशा
जाया पद्मोद्भवस्य प्रणतजनततेः
सर्वमिष्टं दिशंती |
इंद्रोपेंद्रादिवंद्या त्रिभुवनजननी
वाक्सवित्री शरण्या
सेयं श्रीशारदांबा सकलसुखकरी
मंगलानि प्रदद्यात् ||

ओमिति प्रतिपाद्याय
ब्रह्मणे गुरुमूर्तये |
शंकराचार्यरूपाय
परमेशाय मंगलम् ||

ब्रह्मसूत्रोपनिषदां
भाष्यकर्तेऽखिलात्मने |
सर्वज्ञाय शिवायास्तु
मंगलं मंगलात्मने ||

मंगलं मस्करींद्राय
महनीय गुणात्मने |
शारदापीठसर्वस्व
सार्वभौमाय मंगलम् ||

श्रीरामचंद्रः श्रितपारिजातः
समस्त कल्याण गुणाभिरामः ।
सीतामुखांभोरुह चंचरीकः
निरंतरं मंगलमातनोतु ॥

अनन्याश्चिंतयंतो मां
ये जनाः पर्युपासते |
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ||

सर्वदा सर्वकार्येषु
नास्ति तेषाममंगलम् |
येषां हृदिस्थो भगवान्
मंगलायतनं हरिः ||

लाभस्तेषां जयस्तेषां
कुतस्तेषां पराभवः |
येषामिंदीवरश्यामो
हृदयस्थो जनार्दनः ||

राजाधिराजवेषाय
राजत्-कोदंडबाहवे |
राजीवचारुनेत्राय
रामभद्राय मंगलम् ||

प्रह्लादस्तुतिसंतुष्ट­प्रसन्ननिजमूर्तये |
वरदाभयहस्ताय
वरदाय च मंगलम् ||

उल्लंघ्य सिंधोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः |
आदाय तेनैव ददाह लंकां
नमामि तं प्रांजलिरांजनेयम् ||

कांचनाद्रिनिभांगाय
वांछितार्थप्रदायिने |
अंजनाभाग्यरूपाय
आंजनेयाय मंगलम् ||

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् |
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ||

करचरणकृतं वा­क्कायजं कर्मजं वा
श्रवणनयनजं वा
मानसं वापराधम् |
विदितमविदितं वा
सर्वमेतत्क्षमस्व
जय जय करुणाब्धे
श्रीमहादेव शंभो ||

सर्वेषु देशेषु यथेष्टवृष्टिः
संपूर्णसस्या च मही चकास्तु ।
सर्वे जनास्संतु सुखेन युक्ताः
स्वस्वेषु धर्मेषु रताश्च नित्यम् ॥

शारदे पाहि मां
शंकर रक्षमाम् |
शारदे पाहि मां
शंकर रक्षमाम् ||