गुरुदेवता भजनमंजरी

नारायण ते नमो

घोषः

गोपिका जीवन स्मरणं गोविंद गोविंद

श्लोकः

श्रीवत्सांकं महोरस्कं
वनमाला विराजितम् |
शंखचक्रधरं देवं
कृष्णं वंदे जगद्गुरुम् ||

कीर्तनम् — 7

रागः : बेहाक

तालः : आदि

नारायण ते नमो नमो भव
नारद सन्नुत नमो नमो ||

मुरहर नगधर मुकुंद माधव
गरुडगमन पंकजनाभ
परमपुरुष भवभंजन ते नमो
नरमृगशरीर नमो नमो ||

जलधि शयन रविचंद्रविलोचन
जलरुह भवनुत चरणयुग
बलिबंधन गोपीजन वल्लभ
नळिनोदर ते नमो नमो ||

आदिदेव सकलागम पूजित
यादव कुल मोहन रूप
वेदोद्धर श्रीवॆंकटनायक
नादप्रिय ते नमो नमो ||

नामावलिः

नीलमेघश्यामलरूप गोपाल
नित्यानंदस्वरूप स्वामि गोपाल

देवदेव देवकिपाल गोपाल
शंखचक्रगदाधर स्वामि गोपाल

नंदनंदन गोपिका लोल गोपाल
गोवर्धनगिरिधर स्वामि गोपाल

घोषः

गोपिका जीवन स्मरणं गोविंद गोविंद